सुबन्तावली ?आन्तर्गेहिक

Roma

पुमान्एकद्विबहु
प्रथमाआन्तर्गेहिकः आन्तर्गेहिकौ आन्तर्गेहिकाः
सम्बोधनम्आन्तर्गेहिक आन्तर्गेहिकौ आन्तर्गेहिकाः
द्वितीयाआन्तर्गेहिकम् आन्तर्गेहिकौ आन्तर्गेहिकान्
तृतीयाआन्तर्गेहिकेण आन्तर्गेहिकाभ्याम् आन्तर्गेहिकैः आन्तर्गेहिकेभिः
चतुर्थीआन्तर्गेहिकाय आन्तर्गेहिकाभ्याम् आन्तर्गेहिकेभ्यः
पञ्चमीआन्तर्गेहिकात् आन्तर्गेहिकाभ्याम् आन्तर्गेहिकेभ्यः
षष्ठीआन्तर्गेहिकस्य आन्तर्गेहिकयोः आन्तर्गेहिकाणाम्
सप्तमीआन्तर्गेहिके आन्तर्गेहिकयोः आन्तर्गेहिकेषु

समास आन्तर्गेहिक

अव्यय ॰आन्तर्गेहिकम् ॰आन्तर्गेहिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria