Declension table of ?āntargaṇika

Deva

MasculineSingularDualPlural
Nominativeāntargaṇikaḥ āntargaṇikau āntargaṇikāḥ
Vocativeāntargaṇika āntargaṇikau āntargaṇikāḥ
Accusativeāntargaṇikam āntargaṇikau āntargaṇikān
Instrumentalāntargaṇikena āntargaṇikābhyām āntargaṇikaiḥ āntargaṇikebhiḥ
Dativeāntargaṇikāya āntargaṇikābhyām āntargaṇikebhyaḥ
Ablativeāntargaṇikāt āntargaṇikābhyām āntargaṇikebhyaḥ
Genitiveāntargaṇikasya āntargaṇikayoḥ āntargaṇikānām
Locativeāntargaṇike āntargaṇikayoḥ āntargaṇikeṣu

Compound āntargaṇika -

Adverb -āntargaṇikam -āntargaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria