Declension table of āntaraprapañca

Deva

MasculineSingularDualPlural
Nominativeāntaraprapañcaḥ āntaraprapañcau āntaraprapañcāḥ
Vocativeāntaraprapañca āntaraprapañcau āntaraprapañcāḥ
Accusativeāntaraprapañcam āntaraprapañcau āntaraprapañcān
Instrumentalāntaraprapañcena āntaraprapañcābhyām āntaraprapañcaiḥ
Dativeāntaraprapañcāya āntaraprapañcābhyām āntaraprapañcebhyaḥ
Ablativeāntaraprapañcāt āntaraprapañcābhyām āntaraprapañcebhyaḥ
Genitiveāntaraprapañcasya āntaraprapañcayoḥ āntaraprapañcānām
Locativeāntaraprapañce āntaraprapañcayoḥ āntaraprapañceṣu

Compound āntaraprapañca -

Adverb -āntaraprapañcam -āntaraprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria