Declension table of āntaraprapañcaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntaraprapañcaḥ | āntaraprapañcau | āntaraprapañcāḥ |
Vocative | āntaraprapañca | āntaraprapañcau | āntaraprapañcāḥ |
Accusative | āntaraprapañcam | āntaraprapañcau | āntaraprapañcān |
Instrumental | āntaraprapañcena | āntaraprapañcābhyām | āntaraprapañcaiḥ |
Dative | āntaraprapañcāya | āntaraprapañcābhyām | āntaraprapañcebhyaḥ |
Ablative | āntaraprapañcāt | āntaraprapañcābhyām | āntaraprapañcebhyaḥ |
Genitive | āntaraprapañcasya | āntaraprapañcayoḥ | āntaraprapañcānām |
Locative | āntaraprapañce | āntaraprapañcayoḥ | āntaraprapañceṣu |