Declension table of ?āntaraprapañca

Deva

MasculineSingularDualPlural
Nominativeāntaraprapañcaḥ āntaraprapañcau āntaraprapañcāḥ
Vocativeāntaraprapañca āntaraprapañcau āntaraprapañcāḥ
Accusativeāntaraprapañcam āntaraprapañcau āntaraprapañcān
Instrumentalāntaraprapañcena āntaraprapañcābhyām āntaraprapañcaiḥ āntaraprapañcebhiḥ
Dativeāntaraprapañcāya āntaraprapañcābhyām āntaraprapañcebhyaḥ
Ablativeāntaraprapañcāt āntaraprapañcābhyām āntaraprapañcebhyaḥ
Genitiveāntaraprapañcasya āntaraprapañcayoḥ āntaraprapañcānām
Locativeāntaraprapañce āntaraprapañcayoḥ āntaraprapañceṣu

Compound āntaraprapañca -

Adverb -āntaraprapañcam -āntaraprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria