सुबन्तावली ?आन्तरप्रपञ्च

Roma

पुमान्एकद्विबहु
प्रथमाआन्तरप्रपञ्चः आन्तरप्रपञ्चौ आन्तरप्रपञ्चाः
सम्बोधनम्आन्तरप्रपञ्च आन्तरप्रपञ्चौ आन्तरप्रपञ्चाः
द्वितीयाआन्तरप्रपञ्चम् आन्तरप्रपञ्चौ आन्तरप्रपञ्चान्
तृतीयाआन्तरप्रपञ्चेन आन्तरप्रपञ्चाभ्याम् आन्तरप्रपञ्चैः आन्तरप्रपञ्चेभिः
चतुर्थीआन्तरप्रपञ्चाय आन्तरप्रपञ्चाभ्याम् आन्तरप्रपञ्चेभ्यः
पञ्चमीआन्तरप्रपञ्चात् आन्तरप्रपञ्चाभ्याम् आन्तरप्रपञ्चेभ्यः
षष्ठीआन्तरप्रपञ्चस्य आन्तरप्रपञ्चयोः आन्तरप्रपञ्चानाम्
सप्तमीआन्तरप्रपञ्चे आन्तरप्रपञ्चयोः आन्तरप्रपञ्चेषु

समास आन्तरप्रपञ्च

अव्यय ॰आन्तरप्रपञ्चम् ॰आन्तरप्रपञ्चात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria