Declension table of āntarāgārikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntarāgārikaḥ | āntarāgārikau | āntarāgārikāḥ |
Vocative | āntarāgārika | āntarāgārikau | āntarāgārikāḥ |
Accusative | āntarāgārikam | āntarāgārikau | āntarāgārikān |
Instrumental | āntarāgārikeṇa | āntarāgārikābhyām | āntarāgārikaiḥ |
Dative | āntarāgārikāya | āntarāgārikābhyām | āntarāgārikebhyaḥ |
Ablative | āntarāgārikāt | āntarāgārikābhyām | āntarāgārikebhyaḥ |
Genitive | āntarāgārikasya | āntarāgārikayoḥ | āntarāgārikāṇām |
Locative | āntarāgārike | āntarāgārikayoḥ | āntarāgārikeṣu |