Declension table of ?āntarāgārika

Deva

MasculineSingularDualPlural
Nominativeāntarāgārikaḥ āntarāgārikau āntarāgārikāḥ
Vocativeāntarāgārika āntarāgārikau āntarāgārikāḥ
Accusativeāntarāgārikam āntarāgārikau āntarāgārikān
Instrumentalāntarāgārikeṇa āntarāgārikābhyām āntarāgārikaiḥ āntarāgārikebhiḥ
Dativeāntarāgārikāya āntarāgārikābhyām āntarāgārikebhyaḥ
Ablativeāntarāgārikāt āntarāgārikābhyām āntarāgārikebhyaḥ
Genitiveāntarāgārikasya āntarāgārikayoḥ āntarāgārikāṇām
Locativeāntarāgārike āntarāgārikayoḥ āntarāgārikeṣu

Compound āntarāgārika -

Adverb -āntarāgārikam -āntarāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria