सुबन्तावली ?आन्तरागारिक

Roma

पुमान्एकद्विबहु
प्रथमाआन्तरागारिकः आन्तरागारिकौ आन्तरागारिकाः
सम्बोधनम्आन्तरागारिक आन्तरागारिकौ आन्तरागारिकाः
द्वितीयाआन्तरागारिकम् आन्तरागारिकौ आन्तरागारिकान्
तृतीयाआन्तरागारिकेण आन्तरागारिकाभ्याम् आन्तरागारिकैः आन्तरागारिकेभिः
चतुर्थीआन्तरागारिकाय आन्तरागारिकाभ्याम् आन्तरागारिकेभ्यः
पञ्चमीआन्तरागारिकात् आन्तरागारिकाभ्याम् आन्तरागारिकेभ्यः
षष्ठीआन्तरागारिकस्य आन्तरागारिकयोः आन्तरागारिकाणाम्
सप्तमीआन्तरागारिके आन्तरागारिकयोः आन्तरागारिकेषु

समास आन्तरागारिक

अव्यय ॰आन्तरागारिकम् ॰आन्तरागारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria