Declension table of āntara

Deva

MasculineSingularDualPlural
Nominativeāntaraḥ āntarau āntarāḥ
Vocativeāntara āntarau āntarāḥ
Accusativeāntaram āntarau āntarān
Instrumentalāntareṇa āntarābhyām āntaraiḥ
Dativeāntarāya āntarābhyām āntarebhyaḥ
Ablativeāntarāt āntarābhyām āntarebhyaḥ
Genitiveāntarasya āntarayoḥ āntarāṇām
Locativeāntare āntarayoḥ āntareṣu

Compound āntara -

Adverb -āntaram -āntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria