Declension table of ānila

Deva

NeuterSingularDualPlural
Nominativeānilam ānile ānilāni
Vocativeānila ānile ānilāni
Accusativeānilam ānile ānilāni
Instrumentalānilena ānilābhyām ānilaiḥ
Dativeānilāya ānilābhyām ānilebhyaḥ
Ablativeānilāt ānilābhyām ānilebhyaḥ
Genitiveānilasya ānilayoḥ ānilānām
Locativeānile ānilayoḥ ānileṣu

Compound ānila -

Adverb -ānilam -ānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria