Declension table of ānila

Deva

MasculineSingularDualPlural
Nominativeānilaḥ ānilau ānilāḥ
Vocativeānila ānilau ānilāḥ
Accusativeānilam ānilau ānilān
Instrumentalānilena ānilābhyām ānilaiḥ ānilebhiḥ
Dativeānilāya ānilābhyām ānilebhyaḥ
Ablativeānilāt ānilābhyām ānilebhyaḥ
Genitiveānilasya ānilayoḥ ānilānām
Locativeānile ānilayoḥ ānileṣu

Compound ānila -

Adverb -ānilam -ānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria