Declension table of ānīla

Deva

NeuterSingularDualPlural
Nominativeānīlam ānīle ānīlāni
Vocativeānīla ānīle ānīlāni
Accusativeānīlam ānīle ānīlāni
Instrumentalānīlena ānīlābhyām ānīlaiḥ
Dativeānīlāya ānīlābhyām ānīlebhyaḥ
Ablativeānīlāt ānīlābhyām ānīlebhyaḥ
Genitiveānīlasya ānīlayoḥ ānīlānām
Locativeānīle ānīlayoḥ ānīleṣu

Compound ānīla -

Adverb -ānīlam -ānīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria