Declension table of āndolana

Deva

NeuterSingularDualPlural
Nominativeāndolanam āndolane āndolanāni
Vocativeāndolana āndolane āndolanāni
Accusativeāndolanam āndolane āndolanāni
Instrumentalāndolanena āndolanābhyām āndolanaiḥ
Dativeāndolanāya āndolanābhyām āndolanebhyaḥ
Ablativeāndolanāt āndolanābhyām āndolanebhyaḥ
Genitiveāndolanasya āndolanayoḥ āndolanānām
Locativeāndolane āndolanayoḥ āndolaneṣu

Compound āndolana -

Adverb -āndolanam -āndolanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria