Declension table of ānayana

Deva

NeuterSingularDualPlural
Nominativeānayanam ānayane ānayanāni
Vocativeānayana ānayane ānayanāni
Accusativeānayanam ānayane ānayanāni
Instrumentalānayanena ānayanābhyām ānayanaiḥ
Dativeānayanāya ānayanābhyām ānayanebhyaḥ
Ablativeānayanāt ānayanābhyām ānayanebhyaḥ
Genitiveānayanasya ānayanayoḥ ānayanānām
Locativeānayane ānayanayoḥ ānayaneṣu

Compound ānayana -

Adverb -ānayanam -ānayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria