Declension table of ?ānava

Deva

NeuterSingularDualPlural
Nominativeānavam ānave ānavāni
Vocativeānava ānave ānavāni
Accusativeānavam ānave ānavāni
Instrumentalānavena ānavābhyām ānavaiḥ
Dativeānavāya ānavābhyām ānavebhyaḥ
Ablativeānavāt ānavābhyām ānavebhyaḥ
Genitiveānavasya ānavayoḥ ānavānām
Locativeānave ānavayoḥ ānaveṣu

Compound ānava -

Adverb -ānavam -ānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria