सुबन्तावली ?आनव

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनवम् आनवे आनवानि
सम्बोधनम्आनव आनवे आनवानि
द्वितीयाआनवम् आनवे आनवानि
तृतीयाआनवेन आनवाभ्याम् आनवैः
चतुर्थीआनवाय आनवाभ्याम् आनवेभ्यः
पञ्चमीआनवात् आनवाभ्याम् आनवेभ्यः
षष्ठीआनवस्य आनवयोः आनवानाम्
सप्तमीआनवे आनवयोः आनवेषु

समास आनव

अव्यय ॰आनवम् ॰आनवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria