Declension table of ānartapura

Deva

NeuterSingularDualPlural
Nominativeānartapuram ānartapure ānartapurāṇi
Vocativeānartapura ānartapure ānartapurāṇi
Accusativeānartapuram ānartapure ānartapurāṇi
Instrumentalānartapureṇa ānartapurābhyām ānartapuraiḥ
Dativeānartapurāya ānartapurābhyām ānartapurebhyaḥ
Ablativeānartapurāt ānartapurābhyām ānartapurebhyaḥ
Genitiveānartapurasya ānartapurayoḥ ānartapurāṇām
Locativeānartapure ānartapurayoḥ ānartapureṣu

Compound ānartapura -

Adverb -ānartapuram -ānartapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria