Declension table of ?ānartana

Deva

NeuterSingularDualPlural
Nominativeānartanam ānartane ānartanāni
Vocativeānartana ānartane ānartanāni
Accusativeānartanam ānartane ānartanāni
Instrumentalānartanena ānartanābhyām ānartanaiḥ
Dativeānartanāya ānartanābhyām ānartanebhyaḥ
Ablativeānartanāt ānartanābhyām ānartanebhyaḥ
Genitiveānartanasya ānartanayoḥ ānartanānām
Locativeānartane ānartanayoḥ ānartaneṣu

Compound ānartana -

Adverb -ānartanam -ānartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria