सुबन्तावली ?आनर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनर्तनम् आनर्तने आनर्तनानि
सम्बोधनम्आनर्तन आनर्तने आनर्तनानि
द्वितीयाआनर्तनम् आनर्तने आनर्तनानि
तृतीयाआनर्तनेन आनर्तनाभ्याम् आनर्तनैः
चतुर्थीआनर्तनाय आनर्तनाभ्याम् आनर्तनेभ्यः
पञ्चमीआनर्तनात् आनर्तनाभ्याम् आनर्तनेभ्यः
षष्ठीआनर्तनस्य आनर्तनयोः आनर्तनानाम्
सप्तमीआनर्तने आनर्तनयोः आनर्तनेषु

समास आनर्तन

अव्यय ॰आनर्तनम् ॰आनर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria