Declension table of ?ānapatya

Deva

MasculineSingularDualPlural
Nominativeānapatyaḥ ānapatyau ānapatyāḥ
Vocativeānapatya ānapatyau ānapatyāḥ
Accusativeānapatyam ānapatyau ānapatyān
Instrumentalānapatyena ānapatyābhyām ānapatyaiḥ ānapatyebhiḥ
Dativeānapatyāya ānapatyābhyām ānapatyebhyaḥ
Ablativeānapatyāt ānapatyābhyām ānapatyebhyaḥ
Genitiveānapatyasya ānapatyayoḥ ānapatyānām
Locativeānapatye ānapatyayoḥ ānapatyeṣu

Compound ānapatya -

Adverb -ānapatyam -ānapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria