सुबन्तावली ?आनपत्य

Roma

पुमान्एकद्विबहु
प्रथमाआनपत्यः आनपत्यौ आनपत्याः
सम्बोधनम्आनपत्य आनपत्यौ आनपत्याः
द्वितीयाआनपत्यम् आनपत्यौ आनपत्यान्
तृतीयाआनपत्येन आनपत्याभ्याम् आनपत्यैः आनपत्येभिः
चतुर्थीआनपत्याय आनपत्याभ्याम् आनपत्येभ्यः
पञ्चमीआनपत्यात् आनपत्याभ्याम् आनपत्येभ्यः
षष्ठीआनपत्यस्य आनपत्ययोः आनपत्यानाम्
सप्तमीआनपत्ये आनपत्ययोः आनपत्येषु

समास आनपत्य

अव्यय ॰आनपत्यम् ॰आनपत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria