Declension table of ānandin

Deva

MasculineSingularDualPlural
Nominativeānandī ānandinau ānandinaḥ
Vocativeānandin ānandinau ānandinaḥ
Accusativeānandinam ānandinau ānandinaḥ
Instrumentalānandinā ānandibhyām ānandibhiḥ
Dativeānandine ānandibhyām ānandibhyaḥ
Ablativeānandinaḥ ānandibhyām ānandibhyaḥ
Genitiveānandinaḥ ānandinoḥ ānandinām
Locativeānandini ānandinoḥ ānandiṣu

Compound ānandi -

Adverb -ānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria