Declension table of ānandavardhana

Deva

MasculineSingularDualPlural
Nominativeānandavardhanaḥ ānandavardhanau ānandavardhanāḥ
Vocativeānandavardhana ānandavardhanau ānandavardhanāḥ
Accusativeānandavardhanam ānandavardhanau ānandavardhanān
Instrumentalānandavardhanena ānandavardhanābhyām ānandavardhanaiḥ ānandavardhanebhiḥ
Dativeānandavardhanāya ānandavardhanābhyām ānandavardhanebhyaḥ
Ablativeānandavardhanāt ānandavardhanābhyām ānandavardhanebhyaḥ
Genitiveānandavardhanasya ānandavardhanayoḥ ānandavardhanānām
Locativeānandavardhane ānandavardhanayoḥ ānandavardhaneṣu

Compound ānandavardhana -

Adverb -ānandavardhanam -ānandavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria