Declension table of ānandathu

Deva

MasculineSingularDualPlural
Nominativeānandathuḥ ānandathū ānandathavaḥ
Vocativeānandatho ānandathū ānandathavaḥ
Accusativeānandathum ānandathū ānandathūn
Instrumentalānandathunā ānandathubhyām ānandathubhiḥ
Dativeānandathave ānandathubhyām ānandathubhyaḥ
Ablativeānandathoḥ ānandathubhyām ānandathubhyaḥ
Genitiveānandathoḥ ānandathvoḥ ānandathūnām
Locativeānandathau ānandathvoḥ ānandathuṣu

Compound ānandathu -

Adverb -ānandathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria