Declension table of ānandatā

Deva

FeminineSingularDualPlural
Nominativeānandatā ānandate ānandatāḥ
Vocativeānandate ānandate ānandatāḥ
Accusativeānandatām ānandate ānandatāḥ
Instrumentalānandatayā ānandatābhyām ānandatābhiḥ
Dativeānandatāyai ānandatābhyām ānandatābhyaḥ
Ablativeānandatāyāḥ ānandatābhyām ānandatābhyaḥ
Genitiveānandatāyāḥ ānandatayoḥ ānandatānām
Locativeānandatāyām ānandatayoḥ ānandatāsu

Adverb -ānandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria