Declension table of ānandatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandatā | ānandate | ānandatāḥ |
Vocative | ānandate | ānandate | ānandatāḥ |
Accusative | ānandatām | ānandate | ānandatāḥ |
Instrumental | ānandatayā | ānandatābhyām | ānandatābhiḥ |
Dative | ānandatāyai | ānandatābhyām | ānandatābhyaḥ |
Ablative | ānandatāyāḥ | ānandatābhyām | ānandatābhyaḥ |
Genitive | ānandatāyāḥ | ānandatayoḥ | ānandatānām |
Locative | ānandatāyām | ānandatayoḥ | ānandatāsu |