सुबन्तावली ?आनन्दता

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दता आनन्दते आनन्दताः
सम्बोधनम्आनन्दते आनन्दते आनन्दताः
द्वितीयाआनन्दताम् आनन्दते आनन्दताः
तृतीयाआनन्दतया आनन्दताभ्याम् आनन्दताभिः
चतुर्थीआनन्दतायै आनन्दताभ्याम् आनन्दताभ्यः
पञ्चमीआनन्दतायाः आनन्दताभ्याम् आनन्दताभ्यः
षष्ठीआनन्दतायाः आनन्दतयोः आनन्दतानाम्
सप्तमीआनन्दतायाम् आनन्दतयोः आनन्दतासु

अव्यय ॰आनन्दतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria