Declension table of ?ānandaprabhava

Deva

MasculineSingularDualPlural
Nominativeānandaprabhavaḥ ānandaprabhavau ānandaprabhavāḥ
Vocativeānandaprabhava ānandaprabhavau ānandaprabhavāḥ
Accusativeānandaprabhavam ānandaprabhavau ānandaprabhavān
Instrumentalānandaprabhaveṇa ānandaprabhavābhyām ānandaprabhavaiḥ ānandaprabhavebhiḥ
Dativeānandaprabhavāya ānandaprabhavābhyām ānandaprabhavebhyaḥ
Ablativeānandaprabhavāt ānandaprabhavābhyām ānandaprabhavebhyaḥ
Genitiveānandaprabhavasya ānandaprabhavayoḥ ānandaprabhavāṇām
Locativeānandaprabhave ānandaprabhavayoḥ ānandaprabhaveṣu

Compound ānandaprabhava -

Adverb -ānandaprabhavam -ānandaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria