सुबन्तावली ?आनन्दप्रभव

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दप्रभवः आनन्दप्रभवौ आनन्दप्रभवाः
सम्बोधनम्आनन्दप्रभव आनन्दप्रभवौ आनन्दप्रभवाः
द्वितीयाआनन्दप्रभवम् आनन्दप्रभवौ आनन्दप्रभवान्
तृतीयाआनन्दप्रभवेण आनन्दप्रभवाभ्याम् आनन्दप्रभवैः आनन्दप्रभवेभिः
चतुर्थीआनन्दप्रभवाय आनन्दप्रभवाभ्याम् आनन्दप्रभवेभ्यः
पञ्चमीआनन्दप्रभवात् आनन्दप्रभवाभ्याम् आनन्दप्रभवेभ्यः
षष्ठीआनन्दप्रभवस्य आनन्दप्रभवयोः आनन्दप्रभवाणाम्
सप्तमीआनन्दप्रभवे आनन्दप्रभवयोः आनन्दप्रभवेषु

समास आनन्दप्रभव

अव्यय ॰आनन्दप्रभवम् ॰आनन्दप्रभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria