Declension table of ?ānandana

Deva

NeuterSingularDualPlural
Nominativeānandanam ānandane ānandanāni
Vocativeānandana ānandane ānandanāni
Accusativeānandanam ānandane ānandanāni
Instrumentalānandanena ānandanābhyām ānandanaiḥ
Dativeānandanāya ānandanābhyām ānandanebhyaḥ
Ablativeānandanāt ānandanābhyām ānandanebhyaḥ
Genitiveānandanasya ānandanayoḥ ānandanānām
Locativeānandane ānandanayoḥ ānandaneṣu

Compound ānandana -

Adverb -ānandanam -ānandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria