सुबन्तावली ?आनन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्दनम् आनन्दने आनन्दनानि
सम्बोधनम्आनन्दन आनन्दने आनन्दनानि
द्वितीयाआनन्दनम् आनन्दने आनन्दनानि
तृतीयाआनन्दनेन आनन्दनाभ्याम् आनन्दनैः
चतुर्थीआनन्दनाय आनन्दनाभ्याम् आनन्दनेभ्यः
पञ्चमीआनन्दनात् आनन्दनाभ्याम् आनन्दनेभ्यः
षष्ठीआनन्दनस्य आनन्दनयोः आनन्दनानाम्
सप्तमीआनन्दने आनन्दनयोः आनन्दनेषु

समास आनन्दन

अव्यय ॰आनन्दनम् ॰आनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria