Declension table of ānandamayī

Deva

FeminineSingularDualPlural
Nominativeānandamayī ānandamayyau ānandamayyaḥ
Vocativeānandamayi ānandamayyau ānandamayyaḥ
Accusativeānandamayīm ānandamayyau ānandamayīḥ
Instrumentalānandamayyā ānandamayībhyām ānandamayībhiḥ
Dativeānandamayyai ānandamayībhyām ānandamayībhyaḥ
Ablativeānandamayyāḥ ānandamayībhyām ānandamayībhyaḥ
Genitiveānandamayyāḥ ānandamayyoḥ ānandamayīnām
Locativeānandamayyām ānandamayyoḥ ānandamayīṣu

Compound ānandamayi - ānandamayī -

Adverb -ānandamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria