Declension table of ?ānandakarā

Deva

FeminineSingularDualPlural
Nominativeānandakarā ānandakare ānandakarāḥ
Vocativeānandakare ānandakare ānandakarāḥ
Accusativeānandakarām ānandakare ānandakarāḥ
Instrumentalānandakarayā ānandakarābhyām ānandakarābhiḥ
Dativeānandakarāyai ānandakarābhyām ānandakarābhyaḥ
Ablativeānandakarāyāḥ ānandakarābhyām ānandakarābhyaḥ
Genitiveānandakarāyāḥ ānandakarayoḥ ānandakarāṇām
Locativeānandakarāyām ānandakarayoḥ ānandakarāsu

Adverb -ānandakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria