सुबन्तावली ?आनन्दकरा

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दकरा आनन्दकरे आनन्दकराः
सम्बोधनम्आनन्दकरे आनन्दकरे आनन्दकराः
द्वितीयाआनन्दकराम् आनन्दकरे आनन्दकराः
तृतीयाआनन्दकरया आनन्दकराभ्याम् आनन्दकराभिः
चतुर्थीआनन्दकरायै आनन्दकराभ्याम् आनन्दकराभ्यः
पञ्चमीआनन्दकरायाः आनन्दकराभ्याम् आनन्दकराभ्यः
षष्ठीआनन्दकरायाः आनन्दकरयोः आनन्दकराणाम्
सप्तमीआनन्दकरायाम् आनन्दकरयोः आनन्दकरासु

अव्यय ॰आनन्दकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria