Declension table of ?ānandakara

Deva

MasculineSingularDualPlural
Nominativeānandakaraḥ ānandakarau ānandakarāḥ
Vocativeānandakara ānandakarau ānandakarāḥ
Accusativeānandakaram ānandakarau ānandakarān
Instrumentalānandakareṇa ānandakarābhyām ānandakaraiḥ ānandakarebhiḥ
Dativeānandakarāya ānandakarābhyām ānandakarebhyaḥ
Ablativeānandakarāt ānandakarābhyām ānandakarebhyaḥ
Genitiveānandakarasya ānandakarayoḥ ānandakarāṇām
Locativeānandakare ānandakarayoḥ ānandakareṣu

Compound ānandakara -

Adverb -ānandakaram -ānandakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria