Declension table of ānandakara

Deva

MasculineSingularDualPlural
Nominativeānandakaraḥ ānandakarau ānandakarāḥ
Vocativeānandakara ānandakarau ānandakarāḥ
Accusativeānandakaram ānandakarau ānandakarān
Instrumentalānandakareṇa ānandakarābhyām ānandakaraiḥ
Dativeānandakarāya ānandakarābhyām ānandakarebhyaḥ
Ablativeānandakarāt ānandakarābhyām ānandakarebhyaḥ
Genitiveānandakarasya ānandakarayoḥ ānandakarāṇām
Locativeānandakare ānandakarayoḥ ānandakareṣu

Compound ānandakara -

Adverb -ānandakaram -ānandakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria