सुबन्तावली ?आनन्दकर

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दकरः आनन्दकरौ आनन्दकराः
सम्बोधनम्आनन्दकर आनन्दकरौ आनन्दकराः
द्वितीयाआनन्दकरम् आनन्दकरौ आनन्दकरान्
तृतीयाआनन्दकरेण आनन्दकराभ्याम् आनन्दकरैः आनन्दकरेभिः
चतुर्थीआनन्दकराय आनन्दकराभ्याम् आनन्दकरेभ्यः
पञ्चमीआनन्दकरात् आनन्दकराभ्याम् आनन्दकरेभ्यः
षष्ठीआनन्दकरस्य आनन्दकरयोः आनन्दकराणाम्
सप्तमीआनन्दकरे आनन्दकरयोः आनन्दकरेषु

समास आनन्दकर

अव्यय ॰आनन्दकरम् ॰आनन्दकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria