Declension table of ?ānandakānanamāhātmya

Deva

NeuterSingularDualPlural
Nominativeānandakānanamāhātmyam ānandakānanamāhātmye ānandakānanamāhātmyāni
Vocativeānandakānanamāhātmya ānandakānanamāhātmye ānandakānanamāhātmyāni
Accusativeānandakānanamāhātmyam ānandakānanamāhātmye ānandakānanamāhātmyāni
Instrumentalānandakānanamāhātmyena ānandakānanamāhātmyābhyām ānandakānanamāhātmyaiḥ
Dativeānandakānanamāhātmyāya ānandakānanamāhātmyābhyām ānandakānanamāhātmyebhyaḥ
Ablativeānandakānanamāhātmyāt ānandakānanamāhātmyābhyām ānandakānanamāhātmyebhyaḥ
Genitiveānandakānanamāhātmyasya ānandakānanamāhātmyayoḥ ānandakānanamāhātmyānām
Locativeānandakānanamāhātmye ānandakānanamāhātmyayoḥ ānandakānanamāhātmyeṣu

Compound ānandakānanamāhātmya -

Adverb -ānandakānanamāhātmyam -ānandakānanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria