सुबन्तावली ?आनन्दकाननमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्दकाननमाहात्म्यम् आनन्दकाननमाहात्म्ये आनन्दकाननमाहात्म्यानि
सम्बोधनम्आनन्दकाननमाहात्म्य आनन्दकाननमाहात्म्ये आनन्दकाननमाहात्म्यानि
द्वितीयाआनन्दकाननमाहात्म्यम् आनन्दकाननमाहात्म्ये आनन्दकाननमाहात्म्यानि
तृतीयाआनन्दकाननमाहात्म्येन आनन्दकाननमाहात्म्याभ्याम् आनन्दकाननमाहात्म्यैः
चतुर्थीआनन्दकाननमाहात्म्याय आनन्दकाननमाहात्म्याभ्याम् आनन्दकाननमाहात्म्येभ्यः
पञ्चमीआनन्दकाननमाहात्म्यात् आनन्दकाननमाहात्म्याभ्याम् आनन्दकाननमाहात्म्येभ्यः
षष्ठीआनन्दकाननमाहात्म्यस्य आनन्दकाननमाहात्म्ययोः आनन्दकाननमाहात्म्यानाम्
सप्तमीआनन्दकाननमाहात्म्ये आनन्दकाननमाहात्म्ययोः आनन्दकाननमाहात्म्येषु

समास आनन्दकाननमाहात्म्य

अव्यय ॰आनन्दकाननमाहात्म्यम् ॰आनन्दकाननमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria