Declension table of ?ānandakā

Deva

FeminineSingularDualPlural
Nominativeānandakā ānandake ānandakāḥ
Vocativeānandake ānandake ānandakāḥ
Accusativeānandakām ānandake ānandakāḥ
Instrumentalānandakayā ānandakābhyām ānandakābhiḥ
Dativeānandakāyai ānandakābhyām ānandakābhyaḥ
Ablativeānandakāyāḥ ānandakābhyām ānandakābhyaḥ
Genitiveānandakāyāḥ ānandakayoḥ ānandakānām
Locativeānandakāyām ānandakayoḥ ānandakāsu

Adverb -ānandakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria