सुबन्तावली ?आनन्दका

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दका आनन्दके आनन्दकाः
सम्बोधनम्आनन्दके आनन्दके आनन्दकाः
द्वितीयाआनन्दकाम् आनन्दके आनन्दकाः
तृतीयाआनन्दकया आनन्दकाभ्याम् आनन्दकाभिः
चतुर्थीआनन्दकायै आनन्दकाभ्याम् आनन्दकाभ्यः
पञ्चमीआनन्दकायाः आनन्दकाभ्याम् आनन्दकाभ्यः
षष्ठीआनन्दकायाः आनन्दकयोः आनन्दकानाम्
सप्तमीआनन्दकायाम् आनन्दकयोः आनन्दकासु

अव्यय ॰आनन्दकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria