Declension table of ?ānandaka

Deva

NeuterSingularDualPlural
Nominativeānandakam ānandake ānandakāni
Vocativeānandaka ānandake ānandakāni
Accusativeānandakam ānandake ānandakāni
Instrumentalānandakena ānandakābhyām ānandakaiḥ
Dativeānandakāya ānandakābhyām ānandakebhyaḥ
Ablativeānandakāt ānandakābhyām ānandakebhyaḥ
Genitiveānandakasya ānandakayoḥ ānandakānām
Locativeānandake ānandakayoḥ ānandakeṣu

Compound ānandaka -

Adverb -ānandakam -ānandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria