सुबन्तावली ?आनन्दक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्दकम् आनन्दके आनन्दकानि
सम्बोधनम्आनन्दक आनन्दके आनन्दकानि
द्वितीयाआनन्दकम् आनन्दके आनन्दकानि
तृतीयाआनन्दकेन आनन्दकाभ्याम् आनन्दकैः
चतुर्थीआनन्दकाय आनन्दकाभ्याम् आनन्दकेभ्यः
पञ्चमीआनन्दकात् आनन्दकाभ्याम् आनन्दकेभ्यः
षष्ठीआनन्दकस्य आनन्दकयोः आनन्दकानाम्
सप्तमीआनन्दके आनन्दकयोः आनन्दकेषु

समास आनन्दक

अव्यय ॰आनन्दकम् ॰आनन्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria