Declension table of ?ānandajala

Deva

NeuterSingularDualPlural
Nominativeānandajalam ānandajale ānandajalāni
Vocativeānandajala ānandajale ānandajalāni
Accusativeānandajalam ānandajale ānandajalāni
Instrumentalānandajalena ānandajalābhyām ānandajalaiḥ
Dativeānandajalāya ānandajalābhyām ānandajalebhyaḥ
Ablativeānandajalāt ānandajalābhyām ānandajalebhyaḥ
Genitiveānandajalasya ānandajalayoḥ ānandajalānām
Locativeānandajale ānandajalayoḥ ānandajaleṣu

Compound ānandajala -

Adverb -ānandajalam -ānandajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria