सुबन्तावली ?आनन्दजल

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्दजलम् आनन्दजले आनन्दजलानि
सम्बोधनम्आनन्दजल आनन्दजले आनन्दजलानि
द्वितीयाआनन्दजलम् आनन्दजले आनन्दजलानि
तृतीयाआनन्दजलेन आनन्दजलाभ्याम् आनन्दजलैः
चतुर्थीआनन्दजलाय आनन्दजलाभ्याम् आनन्दजलेभ्यः
पञ्चमीआनन्दजलात् आनन्दजलाभ्याम् आनन्दजलेभ्यः
षष्ठीआनन्दजलस्य आनन्दजलयोः आनन्दजलानाम्
सप्तमीआनन्दजले आनन्दजलयोः आनन्दजलेषु

समास आनन्दजल

अव्यय ॰आनन्दजलम् ॰आनन्दजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria