Declension table of ?ānandajā

Deva

FeminineSingularDualPlural
Nominativeānandajā ānandaje ānandajāḥ
Vocativeānandaje ānandaje ānandajāḥ
Accusativeānandajām ānandaje ānandajāḥ
Instrumentalānandajayā ānandajābhyām ānandajābhiḥ
Dativeānandajāyai ānandajābhyām ānandajābhyaḥ
Ablativeānandajāyāḥ ānandajābhyām ānandajābhyaḥ
Genitiveānandajāyāḥ ānandajayoḥ ānandajānām
Locativeānandajāyām ānandajayoḥ ānandajāsu

Adverb -ānandajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria