सुबन्तावली ?आनन्दजा

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दजा आनन्दजे आनन्दजाः
सम्बोधनम्आनन्दजे आनन्दजे आनन्दजाः
द्वितीयाआनन्दजाम् आनन्दजे आनन्दजाः
तृतीयाआनन्दजया आनन्दजाभ्याम् आनन्दजाभिः
चतुर्थीआनन्दजायै आनन्दजाभ्याम् आनन्दजाभ्यः
पञ्चमीआनन्दजायाः आनन्दजाभ्याम् आनन्दजाभ्यः
षष्ठीआनन्दजायाः आनन्दजयोः आनन्दजानाम्
सप्तमीआनन्दजायाम् आनन्दजयोः आनन्दजासु

अव्यय ॰आनन्दजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria