Declension table of ?ānandaghanā

Deva

FeminineSingularDualPlural
Nominativeānandaghanā ānandaghane ānandaghanāḥ
Vocativeānandaghane ānandaghane ānandaghanāḥ
Accusativeānandaghanām ānandaghane ānandaghanāḥ
Instrumentalānandaghanayā ānandaghanābhyām ānandaghanābhiḥ
Dativeānandaghanāyai ānandaghanābhyām ānandaghanābhyaḥ
Ablativeānandaghanāyāḥ ānandaghanābhyām ānandaghanābhyaḥ
Genitiveānandaghanāyāḥ ānandaghanayoḥ ānandaghanānām
Locativeānandaghanāyām ānandaghanayoḥ ānandaghanāsu

Adverb -ānandaghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria