सुबन्तावली ?आनन्दघना

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दघना आनन्दघने आनन्दघनाः
सम्बोधनम्आनन्दघने आनन्दघने आनन्दघनाः
द्वितीयाआनन्दघनाम् आनन्दघने आनन्दघनाः
तृतीयाआनन्दघनया आनन्दघनाभ्याम् आनन्दघनाभिः
चतुर्थीआनन्दघनायै आनन्दघनाभ्याम् आनन्दघनाभ्यः
पञ्चमीआनन्दघनायाः आनन्दघनाभ्याम् आनन्दघनाभ्यः
षष्ठीआनन्दघनायाः आनन्दघनयोः आनन्दघनानाम्
सप्तमीआनन्दघनायाम् आनन्दघनयोः आनन्दघनासु

अव्यय ॰आनन्दघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria