Declension table of ānandadatta

Deva

MasculineSingularDualPlural
Nominativeānandadattaḥ ānandadattau ānandadattāḥ
Vocativeānandadatta ānandadattau ānandadattāḥ
Accusativeānandadattam ānandadattau ānandadattān
Instrumentalānandadattena ānandadattābhyām ānandadattaiḥ
Dativeānandadattāya ānandadattābhyām ānandadattebhyaḥ
Ablativeānandadattāt ānandadattābhyām ānandadattebhyaḥ
Genitiveānandadattasya ānandadattayoḥ ānandadattānām
Locativeānandadatte ānandadattayoḥ ānandadatteṣu

Compound ānandadatta -

Adverb -ānandadattam -ānandadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria