सुबन्तावली ?आनन्ददत्त

Roma

पुमान्एकद्विबहु
प्रथमाआनन्ददत्तः आनन्ददत्तौ आनन्ददत्ताः
सम्बोधनम्आनन्ददत्त आनन्ददत्तौ आनन्ददत्ताः
द्वितीयाआनन्ददत्तम् आनन्ददत्तौ आनन्ददत्तान्
तृतीयाआनन्ददत्तेन आनन्ददत्ताभ्याम् आनन्ददत्तैः
चतुर्थीआनन्ददत्ताय आनन्ददत्ताभ्याम् आनन्ददत्तेभ्यः
पञ्चमीआनन्ददत्तात् आनन्ददत्ताभ्याम् आनन्ददत्तेभ्यः
षष्ठीआनन्ददत्तस्य आनन्ददत्तयोः आनन्ददत्तानाम्
सप्तमीआनन्ददत्ते आनन्ददत्तयोः आनन्ददत्तेषु

समास आनन्ददत्त

अव्यय ॰आनन्ददत्तम् ॰आनन्ददत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria