Declension table of ?ānandada

Deva

NeuterSingularDualPlural
Nominativeānandadam ānandade ānandadāni
Vocativeānandada ānandade ānandadāni
Accusativeānandadam ānandade ānandadāni
Instrumentalānandadena ānandadābhyām ānandadaiḥ
Dativeānandadāya ānandadābhyām ānandadebhyaḥ
Ablativeānandadāt ānandadābhyām ānandadebhyaḥ
Genitiveānandadasya ānandadayoḥ ānandadānām
Locativeānandade ānandadayoḥ ānandadeṣu

Compound ānandada -

Adverb -ānandadam -ānandadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria