सुबन्तावली ?आनन्दद

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्ददम् आनन्ददे आनन्ददानि
सम्बोधनम्आनन्दद आनन्ददे आनन्ददानि
द्वितीयाआनन्ददम् आनन्ददे आनन्ददानि
तृतीयाआनन्ददेन आनन्ददाभ्याम् आनन्ददैः
चतुर्थीआनन्ददाय आनन्ददाभ्याम् आनन्ददेभ्यः
पञ्चमीआनन्ददात् आनन्ददाभ्याम् आनन्ददेभ्यः
षष्ठीआनन्ददस्य आनन्ददयोः आनन्ददानाम्
सप्तमीआनन्ददे आनन्ददयोः आनन्ददेषु

समास आनन्दद

अव्यय ॰आनन्ददम् ॰आनन्ददात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria