Declension table of ānandacidghanā

Deva

FeminineSingularDualPlural
Nominativeānandacidghanā ānandacidghane ānandacidghanāḥ
Vocativeānandacidghane ānandacidghane ānandacidghanāḥ
Accusativeānandacidghanām ānandacidghane ānandacidghanāḥ
Instrumentalānandacidghanayā ānandacidghanābhyām ānandacidghanābhiḥ
Dativeānandacidghanāyai ānandacidghanābhyām ānandacidghanābhyaḥ
Ablativeānandacidghanāyāḥ ānandacidghanābhyām ānandacidghanābhyaḥ
Genitiveānandacidghanāyāḥ ānandacidghanayoḥ ānandacidghanānām
Locativeānandacidghanāyām ānandacidghanayoḥ ānandacidghanāsu

Adverb -ānandacidghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria